Singular | Dual | Plural | |
Nominativo |
जूर्तिः
jūrtiḥ |
जूर्ती
jūrtī |
जूर्तयः
jūrtayaḥ |
Vocativo |
जूर्ते
jūrte |
जूर्ती
jūrtī |
जूर्तयः
jūrtayaḥ |
Acusativo |
जूर्तिम्
jūrtim |
जूर्ती
jūrtī |
जूर्तीः
jūrtīḥ |
Instrumental |
जूर्त्या
jūrtyā |
जूर्तिभ्याम्
jūrtibhyām |
जूर्तिभिः
jūrtibhiḥ |
Dativo |
जूर्तये
jūrtaye जूर्त्यै jūrtyai |
जूर्तिभ्याम्
jūrtibhyām |
जूर्तिभ्यः
jūrtibhyaḥ |
Ablativo |
जूर्तेः
jūrteḥ जूर्त्याः jūrtyāḥ |
जूर्तिभ्याम्
jūrtibhyām |
जूर्तिभ्यः
jūrtibhyaḥ |
Genitivo |
जूर्तेः
jūrteḥ जूर्त्याः jūrtyāḥ |
जूर्त्योः
jūrtyoḥ |
जूर्तीनाम्
jūrtīnām |
Locativo |
जूर्तौ
jūrtau जूर्त्याम् jūrtyām |
जूर्त्योः
jūrtyoḥ |
जूर्तिषु
jūrtiṣu |