Sanskrit tools

Sanskrit declension


Declension of जूष jūṣa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जूषम् jūṣam
जूषे jūṣe
जूषाणि jūṣāṇi
Vocative जूष jūṣa
जूषे jūṣe
जूषाणि jūṣāṇi
Accusative जूषम् jūṣam
जूषे jūṣe
जूषाणि jūṣāṇi
Instrumental जूषेण jūṣeṇa
जूषाभ्याम् jūṣābhyām
जूषैः jūṣaiḥ
Dative जूषाय jūṣāya
जूषाभ्याम् jūṣābhyām
जूषेभ्यः jūṣebhyaḥ
Ablative जूषात् jūṣāt
जूषाभ्याम् jūṣābhyām
जूषेभ्यः jūṣebhyaḥ
Genitive जूषस्य jūṣasya
जूषयोः jūṣayoḥ
जूषाणाम् jūṣāṇām
Locative जूषे jūṣe
जूषयोः jūṣayoḥ
जूषेषु jūṣeṣu