Singular | Dual | Plural | |
Nominativo |
जूषम्
jūṣam |
जूषे
jūṣe |
जूषाणि
jūṣāṇi |
Vocativo |
जूष
jūṣa |
जूषे
jūṣe |
जूषाणि
jūṣāṇi |
Acusativo |
जूषम्
jūṣam |
जूषे
jūṣe |
जूषाणि
jūṣāṇi |
Instrumental |
जूषेण
jūṣeṇa |
जूषाभ्याम्
jūṣābhyām |
जूषैः
jūṣaiḥ |
Dativo |
जूषाय
jūṣāya |
जूषाभ्याम्
jūṣābhyām |
जूषेभ्यः
jūṣebhyaḥ |
Ablativo |
जूषात्
jūṣāt |
जूषाभ्याम्
jūṣābhyām |
जूषेभ्यः
jūṣebhyaḥ |
Genitivo |
जूषस्य
jūṣasya |
जूषयोः
jūṣayoḥ |
जूषाणाम्
jūṣāṇām |
Locativo |
जूषे
jūṣe |
जूषयोः
jūṣayoḥ |
जूषेषु
jūṣeṣu |