Sanskrit tools

Sanskrit declension


Declension of जृम्भिता jṛmbhitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जृम्भिता jṛmbhitā
जृम्भिते jṛmbhite
जृम्भिताः jṛmbhitāḥ
Vocative जृम्भिते jṛmbhite
जृम्भिते jṛmbhite
जृम्भिताः jṛmbhitāḥ
Accusative जृम्भिताम् jṛmbhitām
जृम्भिते jṛmbhite
जृम्भिताः jṛmbhitāḥ
Instrumental जृम्भितया jṛmbhitayā
जृम्भिताभ्याम् jṛmbhitābhyām
जृम्भिताभिः jṛmbhitābhiḥ
Dative जृम्भितायै jṛmbhitāyai
जृम्भिताभ्याम् jṛmbhitābhyām
जृम्भिताभ्यः jṛmbhitābhyaḥ
Ablative जृम्भितायाः jṛmbhitāyāḥ
जृम्भिताभ्याम् jṛmbhitābhyām
जृम्भिताभ्यः jṛmbhitābhyaḥ
Genitive जृम्भितायाः jṛmbhitāyāḥ
जृम्भितयोः jṛmbhitayoḥ
जृम्भितानाम् jṛmbhitānām
Locative जृम्भितायाम् jṛmbhitāyām
जृम्भितयोः jṛmbhitayoḥ
जृम्भितासु jṛmbhitāsu