| Singular | Dual | Plural |
Nominativo |
जृम्भिता
jṛmbhitā
|
जृम्भिते
jṛmbhite
|
जृम्भिताः
jṛmbhitāḥ
|
Vocativo |
जृम्भिते
jṛmbhite
|
जृम्भिते
jṛmbhite
|
जृम्भिताः
jṛmbhitāḥ
|
Acusativo |
जृम्भिताम्
jṛmbhitām
|
जृम्भिते
jṛmbhite
|
जृम्भिताः
jṛmbhitāḥ
|
Instrumental |
जृम्भितया
jṛmbhitayā
|
जृम्भिताभ्याम्
jṛmbhitābhyām
|
जृम्भिताभिः
jṛmbhitābhiḥ
|
Dativo |
जृम्भितायै
jṛmbhitāyai
|
जृम्भिताभ्याम्
jṛmbhitābhyām
|
जृम्भिताभ्यः
jṛmbhitābhyaḥ
|
Ablativo |
जृम्भितायाः
jṛmbhitāyāḥ
|
जृम्भिताभ्याम्
jṛmbhitābhyām
|
जृम्भिताभ्यः
jṛmbhitābhyaḥ
|
Genitivo |
जृम्भितायाः
jṛmbhitāyāḥ
|
जृम्भितयोः
jṛmbhitayoḥ
|
जृम्भितानाम्
jṛmbhitānām
|
Locativo |
जृम्भितायाम्
jṛmbhitāyām
|
जृम्भितयोः
jṛmbhitayoḥ
|
जृम्भितासु
jṛmbhitāsu
|