Singular | Dual | Plural | |
Nominative |
जेतवनम्
jetavanam |
जेतवने
jetavane |
जेतवनानि
jetavanāni |
Vocative |
जेतवन
jetavana |
जेतवने
jetavane |
जेतवनानि
jetavanāni |
Accusative |
जेतवनम्
jetavanam |
जेतवने
jetavane |
जेतवनानि
jetavanāni |
Instrumental |
जेतवनेन
jetavanena |
जेतवनाभ्याम्
jetavanābhyām |
जेतवनैः
jetavanaiḥ |
Dative |
जेतवनाय
jetavanāya |
जेतवनाभ्याम्
jetavanābhyām |
जेतवनेभ्यः
jetavanebhyaḥ |
Ablative |
जेतवनात्
jetavanāt |
जेतवनाभ्याम्
jetavanābhyām |
जेतवनेभ्यः
jetavanebhyaḥ |
Genitive |
जेतवनस्य
jetavanasya |
जेतवनयोः
jetavanayoḥ |
जेतवनानाम्
jetavanānām |
Locative |
जेतवने
jetavane |
जेतवनयोः
jetavanayoḥ |
जेतवनेषु
jetavaneṣu |