Singular | Dual | Plural | |
Nominativo |
जेतवनम्
jetavanam |
जेतवने
jetavane |
जेतवनानि
jetavanāni |
Vocativo |
जेतवन
jetavana |
जेतवने
jetavane |
जेतवनानि
jetavanāni |
Acusativo |
जेतवनम्
jetavanam |
जेतवने
jetavane |
जेतवनानि
jetavanāni |
Instrumental |
जेतवनेन
jetavanena |
जेतवनाभ्याम्
jetavanābhyām |
जेतवनैः
jetavanaiḥ |
Dativo |
जेतवनाय
jetavanāya |
जेतवनाभ्याम्
jetavanābhyām |
जेतवनेभ्यः
jetavanebhyaḥ |
Ablativo |
जेतवनात्
jetavanāt |
जेतवनाभ्याम्
jetavanābhyām |
जेतवनेभ्यः
jetavanebhyaḥ |
Genitivo |
जेतवनस्य
jetavanasya |
जेतवनयोः
jetavanayoḥ |
जेतवनानाम्
jetavanānām |
Locativo |
जेतवने
jetavane |
जेतवनयोः
jetavanayoḥ |
जेतवनेषु
jetavaneṣu |