| Singular | Dual | Plural |
Nominative |
जेतवनीयः
jetavanīyaḥ
|
जेतवनीयौ
jetavanīyau
|
जेतवनीयाः
jetavanīyāḥ
|
Vocative |
जेतवनीय
jetavanīya
|
जेतवनीयौ
jetavanīyau
|
जेतवनीयाः
jetavanīyāḥ
|
Accusative |
जेतवनीयम्
jetavanīyam
|
जेतवनीयौ
jetavanīyau
|
जेतवनीयान्
jetavanīyān
|
Instrumental |
जेतवनीयेन
jetavanīyena
|
जेतवनीयाभ्याम्
jetavanīyābhyām
|
जेतवनीयैः
jetavanīyaiḥ
|
Dative |
जेतवनीयाय
jetavanīyāya
|
जेतवनीयाभ्याम्
jetavanīyābhyām
|
जेतवनीयेभ्यः
jetavanīyebhyaḥ
|
Ablative |
जेतवनीयात्
jetavanīyāt
|
जेतवनीयाभ्याम्
jetavanīyābhyām
|
जेतवनीयेभ्यः
jetavanīyebhyaḥ
|
Genitive |
जेतवनीयस्य
jetavanīyasya
|
जेतवनीययोः
jetavanīyayoḥ
|
जेतवनीयानाम्
jetavanīyānām
|
Locative |
जेतवनीये
jetavanīye
|
जेतवनीययोः
jetavanīyayoḥ
|
जेतवनीयेषु
jetavanīyeṣu
|