| Singular | Dual | Plural |
Nominativo |
जेतवनीयः
jetavanīyaḥ
|
जेतवनीयौ
jetavanīyau
|
जेतवनीयाः
jetavanīyāḥ
|
Vocativo |
जेतवनीय
jetavanīya
|
जेतवनीयौ
jetavanīyau
|
जेतवनीयाः
jetavanīyāḥ
|
Acusativo |
जेतवनीयम्
jetavanīyam
|
जेतवनीयौ
jetavanīyau
|
जेतवनीयान्
jetavanīyān
|
Instrumental |
जेतवनीयेन
jetavanīyena
|
जेतवनीयाभ्याम्
jetavanīyābhyām
|
जेतवनीयैः
jetavanīyaiḥ
|
Dativo |
जेतवनीयाय
jetavanīyāya
|
जेतवनीयाभ्याम्
jetavanīyābhyām
|
जेतवनीयेभ्यः
jetavanīyebhyaḥ
|
Ablativo |
जेतवनीयात्
jetavanīyāt
|
जेतवनीयाभ्याम्
jetavanīyābhyām
|
जेतवनीयेभ्यः
jetavanīyebhyaḥ
|
Genitivo |
जेतवनीयस्य
jetavanīyasya
|
जेतवनीययोः
jetavanīyayoḥ
|
जेतवनीयानाम्
jetavanīyānām
|
Locativo |
जेतवनीये
jetavanīye
|
जेतवनीययोः
jetavanīyayoḥ
|
जेतवनीयेषु
jetavanīyeṣu
|