Singular | Dual | Plural | |
Nominative |
जेतव्या
jetavyā |
जेतव्ये
jetavye |
जेतव्याः
jetavyāḥ |
Vocative |
जेतव्ये
jetavye |
जेतव्ये
jetavye |
जेतव्याः
jetavyāḥ |
Accusative |
जेतव्याम्
jetavyām |
जेतव्ये
jetavye |
जेतव्याः
jetavyāḥ |
Instrumental |
जेतव्यया
jetavyayā |
जेतव्याभ्याम्
jetavyābhyām |
जेतव्याभिः
jetavyābhiḥ |
Dative |
जेतव्यायै
jetavyāyai |
जेतव्याभ्याम्
jetavyābhyām |
जेतव्याभ्यः
jetavyābhyaḥ |
Ablative |
जेतव्यायाः
jetavyāyāḥ |
जेतव्याभ्याम्
jetavyābhyām |
जेतव्याभ्यः
jetavyābhyaḥ |
Genitive |
जेतव्यायाः
jetavyāyāḥ |
जेतव्ययोः
jetavyayoḥ |
जेतव्यानाम्
jetavyānām |
Locative |
जेतव्यायाम्
jetavyāyām |
जेतव्ययोः
jetavyayoḥ |
जेतव्यासु
jetavyāsu |