Singular | Dual | Plural | |
Nominativo |
जेतव्या
jetavyā |
जेतव्ये
jetavye |
जेतव्याः
jetavyāḥ |
Vocativo |
जेतव्ये
jetavye |
जेतव्ये
jetavye |
जेतव्याः
jetavyāḥ |
Acusativo |
जेतव्याम्
jetavyām |
जेतव्ये
jetavye |
जेतव्याः
jetavyāḥ |
Instrumental |
जेतव्यया
jetavyayā |
जेतव्याभ्याम्
jetavyābhyām |
जेतव्याभिः
jetavyābhiḥ |
Dativo |
जेतव्यायै
jetavyāyai |
जेतव्याभ्याम्
jetavyābhyām |
जेतव्याभ्यः
jetavyābhyaḥ |
Ablativo |
जेतव्यायाः
jetavyāyāḥ |
जेतव्याभ्याम्
jetavyābhyām |
जेतव्याभ्यः
jetavyābhyaḥ |
Genitivo |
जेतव्यायाः
jetavyāyāḥ |
जेतव्ययोः
jetavyayoḥ |
जेतव्यानाम्
jetavyānām |
Locativo |
जेतव्यायाम्
jetavyāyām |
जेतव्ययोः
jetavyayoḥ |
जेतव्यासु
jetavyāsu |