Sanskrit tools

Sanskrit declension


Declension of जेतृ jetṛ, n.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative जेतृ jetṛ
जेतृणी jetṛṇī
जेतॄणि jetṝṇi
Vocative जेतः jetaḥ
जेतारौ jetārau
जेतारः jetāraḥ
Accusative जेतारम् jetāram
जेतारौ jetārau
जेतॄन् jetṝn
Instrumental जेतृणा jetṛṇā
जेत्रा jetrā
जेतृभ्याम् jetṛbhyām
जेतृभिः jetṛbhiḥ
Dative जेतृणे jetṛṇe
जेत्रे jetre
जेतृभ्याम् jetṛbhyām
जेतृभ्यः jetṛbhyaḥ
Ablative जेतृणः jetṛṇaḥ
जेतुः jetuḥ
जेतृभ्याम् jetṛbhyām
जेतृभ्यः jetṛbhyaḥ
Genitive जेतृणः jetṛṇaḥ
जेतुः jetuḥ
जेतृणोः jetṛṇoḥ
जेत्रोः jetroḥ
जेतॄणाम् jetṝṇām
Locative जेतृणि jetṛṇi
जेतरि jetari
जेतृणोः jetṛṇoḥ
जेत्रोः jetroḥ
जेतृषु jetṛṣu