Singular | Dual | Plural | |
Nominativo |
जेतृ
jetṛ |
जेतृणी
jetṛṇī |
जेतॄणि
jetṝṇi |
Vocativo |
जेतः
jetaḥ |
जेतारौ
jetārau |
जेतारः
jetāraḥ |
Acusativo |
जेतारम्
jetāram |
जेतारौ
jetārau |
जेतॄन्
jetṝn |
Instrumental |
जेतृणा
jetṛṇā जेत्रा jetrā |
जेतृभ्याम्
jetṛbhyām |
जेतृभिः
jetṛbhiḥ |
Dativo |
जेतृणे
jetṛṇe जेत्रे jetre |
जेतृभ्याम्
jetṛbhyām |
जेतृभ्यः
jetṛbhyaḥ |
Ablativo |
जेतृणः
jetṛṇaḥ जेतुः jetuḥ |
जेतृभ्याम्
jetṛbhyām |
जेतृभ्यः
jetṛbhyaḥ |
Genitivo |
जेतृणः
jetṛṇaḥ जेतुः jetuḥ |
जेतृणोः
jetṛṇoḥ जेत्रोः jetroḥ |
जेतॄणाम्
jetṝṇām |
Locativo |
जेतृणि
jetṛṇi जेतरि jetari |
जेतृणोः
jetṛṇoḥ जेत्रोः jetroḥ |
जेतृषु
jetṛṣu |