Sanskrit tools

Sanskrit declension


Declension of जेत्व jetva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जेत्वः jetvaḥ
जेत्वौ jetvau
जेत्वाः jetvāḥ
Vocative जेत्व jetva
जेत्वौ jetvau
जेत्वाः jetvāḥ
Accusative जेत्वम् jetvam
जेत्वौ jetvau
जेत्वान् jetvān
Instrumental जेत्वेन jetvena
जेत्वाभ्याम् jetvābhyām
जेत्वैः jetvaiḥ
Dative जेत्वाय jetvāya
जेत्वाभ्याम् jetvābhyām
जेत्वेभ्यः jetvebhyaḥ
Ablative जेत्वात् jetvāt
जेत्वाभ्याम् jetvābhyām
जेत्वेभ्यः jetvebhyaḥ
Genitive जेत्वस्य jetvasya
जेत्वयोः jetvayoḥ
जेत्वानाम् jetvānām
Locative जेत्वे jetve
जेत्वयोः jetvayoḥ
जेत्वेषु jetveṣu