Singular | Dual | Plural | |
Nominativo |
जेत्वः
jetvaḥ |
जेत्वौ
jetvau |
जेत्वाः
jetvāḥ |
Vocativo |
जेत्व
jetva |
जेत्वौ
jetvau |
जेत्वाः
jetvāḥ |
Acusativo |
जेत्वम्
jetvam |
जेत्वौ
jetvau |
जेत्वान्
jetvān |
Instrumental |
जेत्वेन
jetvena |
जेत्वाभ्याम्
jetvābhyām |
जेत्वैः
jetvaiḥ |
Dativo |
जेत्वाय
jetvāya |
जेत्वाभ्याम्
jetvābhyām |
जेत्वेभ्यः
jetvebhyaḥ |
Ablativo |
जेत्वात्
jetvāt |
जेत्वाभ्याम्
jetvābhyām |
जेत्वेभ्यः
jetvebhyaḥ |
Genitivo |
जेत्वस्य
jetvasya |
जेत्वयोः
jetvayoḥ |
जेत्वानाम्
jetvānām |
Locativo |
जेत्वे
jetve |
जेत्वयोः
jetvayoḥ |
जेत्वेषु
jetveṣu |