Sanskrit tools

Sanskrit declension


Declension of जैनायतन jaināyatana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जैनायतनम् jaināyatanam
जैनायतने jaināyatane
जैनायतनानि jaināyatanāni
Vocative जैनायतन jaināyatana
जैनायतने jaināyatane
जैनायतनानि jaināyatanāni
Accusative जैनायतनम् jaināyatanam
जैनायतने jaināyatane
जैनायतनानि jaināyatanāni
Instrumental जैनायतनेन jaināyatanena
जैनायतनाभ्याम् jaināyatanābhyām
जैनायतनैः jaināyatanaiḥ
Dative जैनायतनाय jaināyatanāya
जैनायतनाभ्याम् jaināyatanābhyām
जैनायतनेभ्यः jaināyatanebhyaḥ
Ablative जैनायतनात् jaināyatanāt
जैनायतनाभ्याम् jaināyatanābhyām
जैनायतनेभ्यः jaināyatanebhyaḥ
Genitive जैनायतनस्य jaināyatanasya
जैनायतनयोः jaināyatanayoḥ
जैनायतनानाम् jaināyatanānām
Locative जैनायतने jaināyatane
जैनायतनयोः jaināyatanayoḥ
जैनायतनेषु jaināyataneṣu