| Singular | Dual | Plural |
Nominativo |
जैनायतनम्
jaināyatanam
|
जैनायतने
jaināyatane
|
जैनायतनानि
jaināyatanāni
|
Vocativo |
जैनायतन
jaināyatana
|
जैनायतने
jaināyatane
|
जैनायतनानि
jaināyatanāni
|
Acusativo |
जैनायतनम्
jaināyatanam
|
जैनायतने
jaināyatane
|
जैनायतनानि
jaināyatanāni
|
Instrumental |
जैनायतनेन
jaināyatanena
|
जैनायतनाभ्याम्
jaināyatanābhyām
|
जैनायतनैः
jaināyatanaiḥ
|
Dativo |
जैनायतनाय
jaināyatanāya
|
जैनायतनाभ्याम्
jaināyatanābhyām
|
जैनायतनेभ्यः
jaināyatanebhyaḥ
|
Ablativo |
जैनायतनात्
jaināyatanāt
|
जैनायतनाभ्याम्
jaināyatanābhyām
|
जैनायतनेभ्यः
jaināyatanebhyaḥ
|
Genitivo |
जैनायतनस्य
jaināyatanasya
|
जैनायतनयोः
jaināyatanayoḥ
|
जैनायतनानाम्
jaināyatanānām
|
Locativo |
जैनायतने
jaināyatane
|
जैनायतनयोः
jaināyatanayoḥ
|
जैनायतनेषु
jaināyataneṣu
|