Sanskrit tools

Sanskrit declension


Declension of जैवन्तायन jaivantāyana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जैवन्तायनः jaivantāyanaḥ
जैवन्तायनौ jaivantāyanau
जैवन्तायनाः jaivantāyanāḥ
Vocative जैवन्तायन jaivantāyana
जैवन्तायनौ jaivantāyanau
जैवन्तायनाः jaivantāyanāḥ
Accusative जैवन्तायनम् jaivantāyanam
जैवन्तायनौ jaivantāyanau
जैवन्तायनान् jaivantāyanān
Instrumental जैवन्तायनेन jaivantāyanena
जैवन्तायनाभ्याम् jaivantāyanābhyām
जैवन्तायनैः jaivantāyanaiḥ
Dative जैवन्तायनाय jaivantāyanāya
जैवन्तायनाभ्याम् jaivantāyanābhyām
जैवन्तायनेभ्यः jaivantāyanebhyaḥ
Ablative जैवन्तायनात् jaivantāyanāt
जैवन्तायनाभ्याम् jaivantāyanābhyām
जैवन्तायनेभ्यः jaivantāyanebhyaḥ
Genitive जैवन्तायनस्य jaivantāyanasya
जैवन्तायनयोः jaivantāyanayoḥ
जैवन्तायनानाम् jaivantāyanānām
Locative जैवन्तायने jaivantāyane
जैवन्तायनयोः jaivantāyanayoḥ
जैवन्तायनेषु jaivantāyaneṣu