| Singular | Dual | Plural |
Nominativo |
जैवन्तायनः
jaivantāyanaḥ
|
जैवन्तायनौ
jaivantāyanau
|
जैवन्तायनाः
jaivantāyanāḥ
|
Vocativo |
जैवन्तायन
jaivantāyana
|
जैवन्तायनौ
jaivantāyanau
|
जैवन्तायनाः
jaivantāyanāḥ
|
Acusativo |
जैवन्तायनम्
jaivantāyanam
|
जैवन्तायनौ
jaivantāyanau
|
जैवन्तायनान्
jaivantāyanān
|
Instrumental |
जैवन्तायनेन
jaivantāyanena
|
जैवन्तायनाभ्याम्
jaivantāyanābhyām
|
जैवन्तायनैः
jaivantāyanaiḥ
|
Dativo |
जैवन्तायनाय
jaivantāyanāya
|
जैवन्तायनाभ्याम्
jaivantāyanābhyām
|
जैवन्तायनेभ्यः
jaivantāyanebhyaḥ
|
Ablativo |
जैवन्तायनात्
jaivantāyanāt
|
जैवन्तायनाभ्याम्
jaivantāyanābhyām
|
जैवन्तायनेभ्यः
jaivantāyanebhyaḥ
|
Genitivo |
जैवन्तायनस्य
jaivantāyanasya
|
जैवन्तायनयोः
jaivantāyanayoḥ
|
जैवन्तायनानाम्
jaivantāyanānām
|
Locativo |
जैवन्तायने
jaivantāyane
|
जैवन्तायनयोः
jaivantāyanayoḥ
|
जैवन्तायनेषु
jaivantāyaneṣu
|