Singular | Dual | Plural | |
Nominative |
जैवन्तिः
jaivantiḥ |
जैवन्ती
jaivantī |
जैवन्तयः
jaivantayaḥ |
Vocative |
जैवन्ते
jaivante |
जैवन्ती
jaivantī |
जैवन्तयः
jaivantayaḥ |
Accusative |
जैवन्तिम्
jaivantim |
जैवन्ती
jaivantī |
जैवन्तीन्
jaivantīn |
Instrumental |
जैवन्तिना
jaivantinā |
जैवन्तिभ्याम्
jaivantibhyām |
जैवन्तिभिः
jaivantibhiḥ |
Dative |
जैवन्तये
jaivantaye |
जैवन्तिभ्याम्
jaivantibhyām |
जैवन्तिभ्यः
jaivantibhyaḥ |
Ablative |
जैवन्तेः
jaivanteḥ |
जैवन्तिभ्याम्
jaivantibhyām |
जैवन्तिभ्यः
jaivantibhyaḥ |
Genitive |
जैवन्तेः
jaivanteḥ |
जैवन्त्योः
jaivantyoḥ |
जैवन्तीनाम्
jaivantīnām |
Locative |
जैवन्तौ
jaivantau |
जैवन्त्योः
jaivantyoḥ |
जैवन्तिषु
jaivantiṣu |