Sanskrit tools

Sanskrit declension


Declension of जैवन्ति jaivanti, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जैवन्तिः jaivantiḥ
जैवन्ती jaivantī
जैवन्तयः jaivantayaḥ
Vocative जैवन्ते jaivante
जैवन्ती jaivantī
जैवन्तयः jaivantayaḥ
Accusative जैवन्तिम् jaivantim
जैवन्ती jaivantī
जैवन्तीन् jaivantīn
Instrumental जैवन्तिना jaivantinā
जैवन्तिभ्याम् jaivantibhyām
जैवन्तिभिः jaivantibhiḥ
Dative जैवन्तये jaivantaye
जैवन्तिभ्याम् jaivantibhyām
जैवन्तिभ्यः jaivantibhyaḥ
Ablative जैवन्तेः jaivanteḥ
जैवन्तिभ्याम् jaivantibhyām
जैवन्तिभ्यः jaivantibhyaḥ
Genitive जैवन्तेः jaivanteḥ
जैवन्त्योः jaivantyoḥ
जैवन्तीनाम् jaivantīnām
Locative जैवन्तौ jaivantau
जैवन्त्योः jaivantyoḥ
जैवन्तिषु jaivantiṣu