Singular | Dual | Plural | |
Nominativo |
जैवन्तिः
jaivantiḥ |
जैवन्ती
jaivantī |
जैवन्तयः
jaivantayaḥ |
Vocativo |
जैवन्ते
jaivante |
जैवन्ती
jaivantī |
जैवन्तयः
jaivantayaḥ |
Acusativo |
जैवन्तिम्
jaivantim |
जैवन्ती
jaivantī |
जैवन्तीन्
jaivantīn |
Instrumental |
जैवन्तिना
jaivantinā |
जैवन्तिभ्याम्
jaivantibhyām |
जैवन्तिभिः
jaivantibhiḥ |
Dativo |
जैवन्तये
jaivantaye |
जैवन्तिभ्याम्
jaivantibhyām |
जैवन्तिभ्यः
jaivantibhyaḥ |
Ablativo |
जैवन्तेः
jaivanteḥ |
जैवन्तिभ्याम्
jaivantibhyām |
जैवन्तिभ्यः
jaivantibhyaḥ |
Genitivo |
जैवन्तेः
jaivanteḥ |
जैवन्त्योः
jaivantyoḥ |
जैवन्तीनाम्
jaivantīnām |
Locativo |
जैवन्तौ
jaivantau |
जैवन्त्योः
jaivantyoḥ |
जैवन्तिषु
jaivantiṣu |