Sanskrit tools

Sanskrit declension


Declension of जैवातृक jaivātṛka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जैवातृकः jaivātṛkaḥ
जैवातृकौ jaivātṛkau
जैवातृकाः jaivātṛkāḥ
Vocative जैवातृक jaivātṛka
जैवातृकौ jaivātṛkau
जैवातृकाः jaivātṛkāḥ
Accusative जैवातृकम् jaivātṛkam
जैवातृकौ jaivātṛkau
जैवातृकान् jaivātṛkān
Instrumental जैवातृकेण jaivātṛkeṇa
जैवातृकाभ्याम् jaivātṛkābhyām
जैवातृकैः jaivātṛkaiḥ
Dative जैवातृकाय jaivātṛkāya
जैवातृकाभ्याम् jaivātṛkābhyām
जैवातृकेभ्यः jaivātṛkebhyaḥ
Ablative जैवातृकात् jaivātṛkāt
जैवातृकाभ्याम् jaivātṛkābhyām
जैवातृकेभ्यः jaivātṛkebhyaḥ
Genitive जैवातृकस्य jaivātṛkasya
जैवातृकयोः jaivātṛkayoḥ
जैवातृकाणाम् jaivātṛkāṇām
Locative जैवातृके jaivātṛke
जैवातृकयोः jaivātṛkayoḥ
जैवातृकेषु jaivātṛkeṣu