| Singular | Dual | Plural |
Nominativo |
जैवातृकः
jaivātṛkaḥ
|
जैवातृकौ
jaivātṛkau
|
जैवातृकाः
jaivātṛkāḥ
|
Vocativo |
जैवातृक
jaivātṛka
|
जैवातृकौ
jaivātṛkau
|
जैवातृकाः
jaivātṛkāḥ
|
Acusativo |
जैवातृकम्
jaivātṛkam
|
जैवातृकौ
jaivātṛkau
|
जैवातृकान्
jaivātṛkān
|
Instrumental |
जैवातृकेण
jaivātṛkeṇa
|
जैवातृकाभ्याम्
jaivātṛkābhyām
|
जैवातृकैः
jaivātṛkaiḥ
|
Dativo |
जैवातृकाय
jaivātṛkāya
|
जैवातृकाभ्याम्
jaivātṛkābhyām
|
जैवातृकेभ्यः
jaivātṛkebhyaḥ
|
Ablativo |
जैवातृकात्
jaivātṛkāt
|
जैवातृकाभ्याम्
jaivātṛkābhyām
|
जैवातृकेभ्यः
jaivātṛkebhyaḥ
|
Genitivo |
जैवातृकस्य
jaivātṛkasya
|
जैवातृकयोः
jaivātṛkayoḥ
|
जैवातृकाणाम्
jaivātṛkāṇām
|
Locativo |
जैवातृके
jaivātṛke
|
जैवातृकयोः
jaivātṛkayoḥ
|
जैवातृकेषु
jaivātṛkeṣu
|