| Singular | Dual | Plural |
Nominative |
जैवातृका
jaivātṛkā
|
जैवातृके
jaivātṛke
|
जैवातृकाः
jaivātṛkāḥ
|
Vocative |
जैवातृके
jaivātṛke
|
जैवातृके
jaivātṛke
|
जैवातृकाः
jaivātṛkāḥ
|
Accusative |
जैवातृकाम्
jaivātṛkām
|
जैवातृके
jaivātṛke
|
जैवातृकाः
jaivātṛkāḥ
|
Instrumental |
जैवातृकया
jaivātṛkayā
|
जैवातृकाभ्याम्
jaivātṛkābhyām
|
जैवातृकाभिः
jaivātṛkābhiḥ
|
Dative |
जैवातृकायै
jaivātṛkāyai
|
जैवातृकाभ्याम्
jaivātṛkābhyām
|
जैवातृकाभ्यः
jaivātṛkābhyaḥ
|
Ablative |
जैवातृकायाः
jaivātṛkāyāḥ
|
जैवातृकाभ्याम्
jaivātṛkābhyām
|
जैवातृकाभ्यः
jaivātṛkābhyaḥ
|
Genitive |
जैवातृकायाः
jaivātṛkāyāḥ
|
जैवातृकयोः
jaivātṛkayoḥ
|
जैवातृकाणाम्
jaivātṛkāṇām
|
Locative |
जैवातृकायाम्
jaivātṛkāyām
|
जैवातृकयोः
jaivātṛkayoḥ
|
जैवातृकासु
jaivātṛkāsu
|