Sanskrit tools

Sanskrit declension


Declension of जैवातृका jaivātṛkā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जैवातृका jaivātṛkā
जैवातृके jaivātṛke
जैवातृकाः jaivātṛkāḥ
Vocative जैवातृके jaivātṛke
जैवातृके jaivātṛke
जैवातृकाः jaivātṛkāḥ
Accusative जैवातृकाम् jaivātṛkām
जैवातृके jaivātṛke
जैवातृकाः jaivātṛkāḥ
Instrumental जैवातृकया jaivātṛkayā
जैवातृकाभ्याम् jaivātṛkābhyām
जैवातृकाभिः jaivātṛkābhiḥ
Dative जैवातृकायै jaivātṛkāyai
जैवातृकाभ्याम् jaivātṛkābhyām
जैवातृकाभ्यः jaivātṛkābhyaḥ
Ablative जैवातृकायाः jaivātṛkāyāḥ
जैवातृकाभ्याम् jaivātṛkābhyām
जैवातृकाभ्यः jaivātṛkābhyaḥ
Genitive जैवातृकायाः jaivātṛkāyāḥ
जैवातृकयोः jaivātṛkayoḥ
जैवातृकाणाम् jaivātṛkāṇām
Locative जैवातृकायाम् jaivātṛkāyām
जैवातृकयोः jaivātṛkayoḥ
जैवातृकासु jaivātṛkāsu