| Singular | Dual | Plural |
Nominativo |
जैवातृका
jaivātṛkā
|
जैवातृके
jaivātṛke
|
जैवातृकाः
jaivātṛkāḥ
|
Vocativo |
जैवातृके
jaivātṛke
|
जैवातृके
jaivātṛke
|
जैवातृकाः
jaivātṛkāḥ
|
Acusativo |
जैवातृकाम्
jaivātṛkām
|
जैवातृके
jaivātṛke
|
जैवातृकाः
jaivātṛkāḥ
|
Instrumental |
जैवातृकया
jaivātṛkayā
|
जैवातृकाभ्याम्
jaivātṛkābhyām
|
जैवातृकाभिः
jaivātṛkābhiḥ
|
Dativo |
जैवातृकायै
jaivātṛkāyai
|
जैवातृकाभ्याम्
jaivātṛkābhyām
|
जैवातृकाभ्यः
jaivātṛkābhyaḥ
|
Ablativo |
जैवातृकायाः
jaivātṛkāyāḥ
|
जैवातृकाभ्याम्
jaivātṛkābhyām
|
जैवातृकाभ्यः
jaivātṛkābhyaḥ
|
Genitivo |
जैवातृकायाः
jaivātṛkāyāḥ
|
जैवातृकयोः
jaivātṛkayoḥ
|
जैवातृकाणाम्
jaivātṛkāṇām
|
Locativo |
जैवातृकायाम्
jaivātṛkāyām
|
जैवातृकयोः
jaivātṛkayoḥ
|
जैवातृकासु
jaivātṛkāsu
|