| Singular | Dual | Plural |
Nominative |
जौलायनभक्तम्
jaulāyanabhaktam
|
जौलायनभक्ते
jaulāyanabhakte
|
जौलायनभक्तानि
jaulāyanabhaktāni
|
Vocative |
जौलायनभक्त
jaulāyanabhakta
|
जौलायनभक्ते
jaulāyanabhakte
|
जौलायनभक्तानि
jaulāyanabhaktāni
|
Accusative |
जौलायनभक्तम्
jaulāyanabhaktam
|
जौलायनभक्ते
jaulāyanabhakte
|
जौलायनभक्तानि
jaulāyanabhaktāni
|
Instrumental |
जौलायनभक्तेन
jaulāyanabhaktena
|
जौलायनभक्ताभ्याम्
jaulāyanabhaktābhyām
|
जौलायनभक्तैः
jaulāyanabhaktaiḥ
|
Dative |
जौलायनभक्ताय
jaulāyanabhaktāya
|
जौलायनभक्ताभ्याम्
jaulāyanabhaktābhyām
|
जौलायनभक्तेभ्यः
jaulāyanabhaktebhyaḥ
|
Ablative |
जौलायनभक्तात्
jaulāyanabhaktāt
|
जौलायनभक्ताभ्याम्
jaulāyanabhaktābhyām
|
जौलायनभक्तेभ्यः
jaulāyanabhaktebhyaḥ
|
Genitive |
जौलायनभक्तस्य
jaulāyanabhaktasya
|
जौलायनभक्तयोः
jaulāyanabhaktayoḥ
|
जौलायनभक्तानाम्
jaulāyanabhaktānām
|
Locative |
जौलायनभक्ते
jaulāyanabhakte
|
जौलायनभक्तयोः
jaulāyanabhaktayoḥ
|
जौलायनभक्तेषु
jaulāyanabhakteṣu
|