Sanskrit tools

Sanskrit declension


Declension of जौलायनभक्त jaulāyanabhakta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जौलायनभक्तम् jaulāyanabhaktam
जौलायनभक्ते jaulāyanabhakte
जौलायनभक्तानि jaulāyanabhaktāni
Vocative जौलायनभक्त jaulāyanabhakta
जौलायनभक्ते jaulāyanabhakte
जौलायनभक्तानि jaulāyanabhaktāni
Accusative जौलायनभक्तम् jaulāyanabhaktam
जौलायनभक्ते jaulāyanabhakte
जौलायनभक्तानि jaulāyanabhaktāni
Instrumental जौलायनभक्तेन jaulāyanabhaktena
जौलायनभक्ताभ्याम् jaulāyanabhaktābhyām
जौलायनभक्तैः jaulāyanabhaktaiḥ
Dative जौलायनभक्ताय jaulāyanabhaktāya
जौलायनभक्ताभ्याम् jaulāyanabhaktābhyām
जौलायनभक्तेभ्यः jaulāyanabhaktebhyaḥ
Ablative जौलायनभक्तात् jaulāyanabhaktāt
जौलायनभक्ताभ्याम् jaulāyanabhaktābhyām
जौलायनभक्तेभ्यः jaulāyanabhaktebhyaḥ
Genitive जौलायनभक्तस्य jaulāyanabhaktasya
जौलायनभक्तयोः jaulāyanabhaktayoḥ
जौलायनभक्तानाम् jaulāyanabhaktānām
Locative जौलायनभक्ते jaulāyanabhakte
जौलायनभक्तयोः jaulāyanabhaktayoḥ
जौलायनभक्तेषु jaulāyanabhakteṣu