Herramientas de sánscrito

Declinación del sánscrito


Declinación de जौलायनभक्त jaulāyanabhakta, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo जौलायनभक्तम् jaulāyanabhaktam
जौलायनभक्ते jaulāyanabhakte
जौलायनभक्तानि jaulāyanabhaktāni
Vocativo जौलायनभक्त jaulāyanabhakta
जौलायनभक्ते jaulāyanabhakte
जौलायनभक्तानि jaulāyanabhaktāni
Acusativo जौलायनभक्तम् jaulāyanabhaktam
जौलायनभक्ते jaulāyanabhakte
जौलायनभक्तानि jaulāyanabhaktāni
Instrumental जौलायनभक्तेन jaulāyanabhaktena
जौलायनभक्ताभ्याम् jaulāyanabhaktābhyām
जौलायनभक्तैः jaulāyanabhaktaiḥ
Dativo जौलायनभक्ताय jaulāyanabhaktāya
जौलायनभक्ताभ्याम् jaulāyanabhaktābhyām
जौलायनभक्तेभ्यः jaulāyanabhaktebhyaḥ
Ablativo जौलायनभक्तात् jaulāyanabhaktāt
जौलायनभक्ताभ्याम् jaulāyanabhaktābhyām
जौलायनभक्तेभ्यः jaulāyanabhaktebhyaḥ
Genitivo जौलायनभक्तस्य jaulāyanabhaktasya
जौलायनभक्तयोः jaulāyanabhaktayoḥ
जौलायनभक्तानाम् jaulāyanabhaktānām
Locativo जौलायनभक्ते jaulāyanabhakte
जौलायनभक्तयोः jaulāyanabhaktayoḥ
जौलायनभक्तेषु jaulāyanabhakteṣu