Sanskrit tools

Sanskrit declension


Declension of ज्ञुबाध् jñubādh, n.

Reference(s): Müller p. 67, §157 - .
Müller p. 37, §93 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh and Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative ज्ञुभात् jñubhāt
ज्ञुबाधी jñubādhī
ज्ञुबान्धि jñubāndhi
Vocative ज्ञुभात् jñubhāt
ज्ञुबाधी jñubādhī
ज्ञुबान्धि jñubāndhi
Accusative ज्ञुभात् jñubhāt
ज्ञुबाधी jñubādhī
ज्ञुबान्धि jñubāndhi
Instrumental ज्ञुबाधा jñubādhā
ज्ञुभाद्भ्याम् jñubhādbhyām
ज्ञुभाद्भिः jñubhādbhiḥ
Dative ज्ञुबाधे jñubādhe
ज्ञुभाद्भ्याम् jñubhādbhyām
ज्ञुभाद्भ्यः jñubhādbhyaḥ
Ablative ज्ञुबाधः jñubādhaḥ
ज्ञुभाद्भ्याम् jñubhādbhyām
ज्ञुभाद्भ्यः jñubhādbhyaḥ
Genitive ज्ञुबाधः jñubādhaḥ
ज्ञुबाधोः jñubādhoḥ
ज्ञुबाधाम् jñubādhām
Locative ज्ञुबाधि jñubādhi
ज्ञुबाधोः jñubādhoḥ
ज्ञुभात्सु jñubhātsu