Singular | Dual | Plural | |
Nominativo |
ज्ञुभात्
jñubhāt |
ज्ञुबाधी
jñubādhī |
ज्ञुबान्धि
jñubāndhi |
Vocativo |
ज्ञुभात्
jñubhāt |
ज्ञुबाधी
jñubādhī |
ज्ञुबान्धि
jñubāndhi |
Acusativo |
ज्ञुभात्
jñubhāt |
ज्ञुबाधी
jñubādhī |
ज्ञुबान्धि
jñubāndhi |
Instrumental |
ज्ञुबाधा
jñubādhā |
ज्ञुभाद्भ्याम्
jñubhādbhyām |
ज्ञुभाद्भिः
jñubhādbhiḥ |
Dativo |
ज्ञुबाधे
jñubādhe |
ज्ञुभाद्भ्याम्
jñubhādbhyām |
ज्ञुभाद्भ्यः
jñubhādbhyaḥ |
Ablativo |
ज्ञुबाधः
jñubādhaḥ |
ज्ञुभाद्भ्याम्
jñubhādbhyām |
ज्ञुभाद्भ्यः
jñubhādbhyaḥ |
Genitivo |
ज्ञुबाधः
jñubādhaḥ |
ज्ञुबाधोः
jñubādhoḥ |
ज्ञुबाधाम्
jñubādhām |
Locativo |
ज्ञुबाधि
jñubādhi |
ज्ञुबाधोः
jñubādhoḥ |
ज्ञुभात्सु
jñubhātsu |