Sanskrit tools

Sanskrit declension


Declension of ज्ञंमन्य jñaṁmanya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ज्ञंमन्यः jñaṁmanyaḥ
ज्ञंमन्यौ jñaṁmanyau
ज्ञंमन्याः jñaṁmanyāḥ
Vocative ज्ञंमन्य jñaṁmanya
ज्ञंमन्यौ jñaṁmanyau
ज्ञंमन्याः jñaṁmanyāḥ
Accusative ज्ञंमन्यम् jñaṁmanyam
ज्ञंमन्यौ jñaṁmanyau
ज्ञंमन्यान् jñaṁmanyān
Instrumental ज्ञंमन्येन jñaṁmanyena
ज्ञंमन्याभ्याम् jñaṁmanyābhyām
ज्ञंमन्यैः jñaṁmanyaiḥ
Dative ज्ञंमन्याय jñaṁmanyāya
ज्ञंमन्याभ्याम् jñaṁmanyābhyām
ज्ञंमन्येभ्यः jñaṁmanyebhyaḥ
Ablative ज्ञंमन्यात् jñaṁmanyāt
ज्ञंमन्याभ्याम् jñaṁmanyābhyām
ज्ञंमन्येभ्यः jñaṁmanyebhyaḥ
Genitive ज्ञंमन्यस्य jñaṁmanyasya
ज्ञंमन्ययोः jñaṁmanyayoḥ
ज्ञंमन्यानाम् jñaṁmanyānām
Locative ज्ञंमन्ये jñaṁmanye
ज्ञंमन्ययोः jñaṁmanyayoḥ
ज्ञंमन्येषु jñaṁmanyeṣu