| Singular | Dual | Plural |
Nominativo |
ज्ञंमन्यः
jñaṁmanyaḥ
|
ज्ञंमन्यौ
jñaṁmanyau
|
ज्ञंमन्याः
jñaṁmanyāḥ
|
Vocativo |
ज्ञंमन्य
jñaṁmanya
|
ज्ञंमन्यौ
jñaṁmanyau
|
ज्ञंमन्याः
jñaṁmanyāḥ
|
Acusativo |
ज्ञंमन्यम्
jñaṁmanyam
|
ज्ञंमन्यौ
jñaṁmanyau
|
ज्ञंमन्यान्
jñaṁmanyān
|
Instrumental |
ज्ञंमन्येन
jñaṁmanyena
|
ज्ञंमन्याभ्याम्
jñaṁmanyābhyām
|
ज्ञंमन्यैः
jñaṁmanyaiḥ
|
Dativo |
ज्ञंमन्याय
jñaṁmanyāya
|
ज्ञंमन्याभ्याम्
jñaṁmanyābhyām
|
ज्ञंमन्येभ्यः
jñaṁmanyebhyaḥ
|
Ablativo |
ज्ञंमन्यात्
jñaṁmanyāt
|
ज्ञंमन्याभ्याम्
jñaṁmanyābhyām
|
ज्ञंमन्येभ्यः
jñaṁmanyebhyaḥ
|
Genitivo |
ज्ञंमन्यस्य
jñaṁmanyasya
|
ज्ञंमन्ययोः
jñaṁmanyayoḥ
|
ज्ञंमन्यानाम्
jñaṁmanyānām
|
Locativo |
ज्ञंमन्ये
jñaṁmanye
|
ज्ञंमन्ययोः
jñaṁmanyayoḥ
|
ज्ञंमन्येषु
jñaṁmanyeṣu
|