Singular | Dual | Plural | |
Nominative |
ज्ञका
jñakā |
ज्ञके
jñake |
ज्ञकाः
jñakāḥ |
Vocative |
ज्ञके
jñake |
ज्ञके
jñake |
ज्ञकाः
jñakāḥ |
Accusative |
ज्ञकाम्
jñakām |
ज्ञके
jñake |
ज्ञकाः
jñakāḥ |
Instrumental |
ज्ञकया
jñakayā |
ज्ञकाभ्याम्
jñakābhyām |
ज्ञकाभिः
jñakābhiḥ |
Dative |
ज्ञकायै
jñakāyai |
ज्ञकाभ्याम्
jñakābhyām |
ज्ञकाभ्यः
jñakābhyaḥ |
Ablative |
ज्ञकायाः
jñakāyāḥ |
ज्ञकाभ्याम्
jñakābhyām |
ज्ञकाभ्यः
jñakābhyaḥ |
Genitive |
ज्ञकायाः
jñakāyāḥ |
ज्ञकयोः
jñakayoḥ |
ज्ञकानाम्
jñakānām |
Locative |
ज्ञकायाम्
jñakāyām |
ज्ञकयोः
jñakayoḥ |
ज्ञकासु
jñakāsu |