Singular | Dual | Plural | |
Nominativo |
ज्ञका
jñakā |
ज्ञके
jñake |
ज्ञकाः
jñakāḥ |
Vocativo |
ज्ञके
jñake |
ज्ञके
jñake |
ज्ञकाः
jñakāḥ |
Acusativo |
ज्ञकाम्
jñakām |
ज्ञके
jñake |
ज्ञकाः
jñakāḥ |
Instrumental |
ज्ञकया
jñakayā |
ज्ञकाभ्याम्
jñakābhyām |
ज्ञकाभिः
jñakābhiḥ |
Dativo |
ज्ञकायै
jñakāyai |
ज्ञकाभ्याम्
jñakābhyām |
ज्ञकाभ्यः
jñakābhyaḥ |
Ablativo |
ज्ञकायाः
jñakāyāḥ |
ज्ञकाभ्याम्
jñakābhyām |
ज्ञकाभ्यः
jñakābhyaḥ |
Genitivo |
ज्ञकायाः
jñakāyāḥ |
ज्ञकयोः
jñakayoḥ |
ज्ञकानाम्
jñakānām |
Locativo |
ज्ञकायाम्
jñakāyām |
ज्ञकयोः
jñakayoḥ |
ज्ञकासु
jñakāsu |