Sanskrit tools

Sanskrit declension


Declension of ज्ञपित jñapita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ज्ञपितः jñapitaḥ
ज्ञपितौ jñapitau
ज्ञपिताः jñapitāḥ
Vocative ज्ञपित jñapita
ज्ञपितौ jñapitau
ज्ञपिताः jñapitāḥ
Accusative ज्ञपितम् jñapitam
ज्ञपितौ jñapitau
ज्ञपितान् jñapitān
Instrumental ज्ञपितेन jñapitena
ज्ञपिताभ्याम् jñapitābhyām
ज्ञपितैः jñapitaiḥ
Dative ज्ञपिताय jñapitāya
ज्ञपिताभ्याम् jñapitābhyām
ज्ञपितेभ्यः jñapitebhyaḥ
Ablative ज्ञपितात् jñapitāt
ज्ञपिताभ्याम् jñapitābhyām
ज्ञपितेभ्यः jñapitebhyaḥ
Genitive ज्ञपितस्य jñapitasya
ज्ञपितयोः jñapitayoḥ
ज्ञपितानाम् jñapitānām
Locative ज्ञपिते jñapite
ज्ञपितयोः jñapitayoḥ
ज्ञपितेषु jñapiteṣu