Singular | Dual | Plural | |
Nominativo |
ज्ञपितः
jñapitaḥ |
ज्ञपितौ
jñapitau |
ज्ञपिताः
jñapitāḥ |
Vocativo |
ज्ञपित
jñapita |
ज्ञपितौ
jñapitau |
ज्ञपिताः
jñapitāḥ |
Acusativo |
ज्ञपितम्
jñapitam |
ज्ञपितौ
jñapitau |
ज्ञपितान्
jñapitān |
Instrumental |
ज्ञपितेन
jñapitena |
ज्ञपिताभ्याम्
jñapitābhyām |
ज्ञपितैः
jñapitaiḥ |
Dativo |
ज्ञपिताय
jñapitāya |
ज्ञपिताभ्याम्
jñapitābhyām |
ज्ञपितेभ्यः
jñapitebhyaḥ |
Ablativo |
ज्ञपितात्
jñapitāt |
ज्ञपिताभ्याम्
jñapitābhyām |
ज्ञपितेभ्यः
jñapitebhyaḥ |
Genitivo |
ज्ञपितस्य
jñapitasya |
ज्ञपितयोः
jñapitayoḥ |
ज्ञपितानाम्
jñapitānām |
Locativo |
ज्ञपिते
jñapite |
ज्ञपितयोः
jñapitayoḥ |
ज्ञपितेषु
jñapiteṣu |