Singular | Dual | Plural | |
Nominative |
ज्ञपिता
jñapitā |
ज्ञपिते
jñapite |
ज्ञपिताः
jñapitāḥ |
Vocative |
ज्ञपिते
jñapite |
ज्ञपिते
jñapite |
ज्ञपिताः
jñapitāḥ |
Accusative |
ज्ञपिताम्
jñapitām |
ज्ञपिते
jñapite |
ज्ञपिताः
jñapitāḥ |
Instrumental |
ज्ञपितया
jñapitayā |
ज्ञपिताभ्याम्
jñapitābhyām |
ज्ञपिताभिः
jñapitābhiḥ |
Dative |
ज्ञपितायै
jñapitāyai |
ज्ञपिताभ्याम्
jñapitābhyām |
ज्ञपिताभ्यः
jñapitābhyaḥ |
Ablative |
ज्ञपितायाः
jñapitāyāḥ |
ज्ञपिताभ्याम्
jñapitābhyām |
ज्ञपिताभ्यः
jñapitābhyaḥ |
Genitive |
ज्ञपितायाः
jñapitāyāḥ |
ज्ञपितयोः
jñapitayoḥ |
ज्ञपितानाम्
jñapitānām |
Locative |
ज्ञपितायाम्
jñapitāyām |
ज्ञपितयोः
jñapitayoḥ |
ज्ञपितासु
jñapitāsu |