Sanskrit tools

Sanskrit declension


Declension of ज्ञपिता jñapitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ज्ञपिता jñapitā
ज्ञपिते jñapite
ज्ञपिताः jñapitāḥ
Vocative ज्ञपिते jñapite
ज्ञपिते jñapite
ज्ञपिताः jñapitāḥ
Accusative ज्ञपिताम् jñapitām
ज्ञपिते jñapite
ज्ञपिताः jñapitāḥ
Instrumental ज्ञपितया jñapitayā
ज्ञपिताभ्याम् jñapitābhyām
ज्ञपिताभिः jñapitābhiḥ
Dative ज्ञपितायै jñapitāyai
ज्ञपिताभ्याम् jñapitābhyām
ज्ञपिताभ्यः jñapitābhyaḥ
Ablative ज्ञपितायाः jñapitāyāḥ
ज्ञपिताभ्याम् jñapitābhyām
ज्ञपिताभ्यः jñapitābhyaḥ
Genitive ज्ञपितायाः jñapitāyāḥ
ज्ञपितयोः jñapitayoḥ
ज्ञपितानाम् jñapitānām
Locative ज्ञपितायाम् jñapitāyām
ज्ञपितयोः jñapitayoḥ
ज्ञपितासु jñapitāsu