Singular | Dual | Plural | |
Nominativo |
ज्ञपिता
jñapitā |
ज्ञपिते
jñapite |
ज्ञपिताः
jñapitāḥ |
Vocativo |
ज्ञपिते
jñapite |
ज्ञपिते
jñapite |
ज्ञपिताः
jñapitāḥ |
Acusativo |
ज्ञपिताम्
jñapitām |
ज्ञपिते
jñapite |
ज्ञपिताः
jñapitāḥ |
Instrumental |
ज्ञपितया
jñapitayā |
ज्ञपिताभ्याम्
jñapitābhyām |
ज्ञपिताभिः
jñapitābhiḥ |
Dativo |
ज्ञपितायै
jñapitāyai |
ज्ञपिताभ्याम्
jñapitābhyām |
ज्ञपिताभ्यः
jñapitābhyaḥ |
Ablativo |
ज्ञपितायाः
jñapitāyāḥ |
ज्ञपिताभ्याम्
jñapitābhyām |
ज्ञपिताभ्यः
jñapitābhyaḥ |
Genitivo |
ज्ञपितायाः
jñapitāyāḥ |
ज्ञपितयोः
jñapitayoḥ |
ज्ञपितानाम्
jñapitānām |
Locativo |
ज्ञपितायाम्
jñapitāyām |
ज्ञपितयोः
jñapitayoḥ |
ज्ञपितासु
jñapitāsu |