Sanskrit tools

Sanskrit declension


Declension of ज्ञप्त jñapta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ज्ञप्तम् jñaptam
ज्ञप्ते jñapte
ज्ञप्तानि jñaptāni
Vocative ज्ञप्त jñapta
ज्ञप्ते jñapte
ज्ञप्तानि jñaptāni
Accusative ज्ञप्तम् jñaptam
ज्ञप्ते jñapte
ज्ञप्तानि jñaptāni
Instrumental ज्ञप्तेन jñaptena
ज्ञप्ताभ्याम् jñaptābhyām
ज्ञप्तैः jñaptaiḥ
Dative ज्ञप्ताय jñaptāya
ज्ञप्ताभ्याम् jñaptābhyām
ज्ञप्तेभ्यः jñaptebhyaḥ
Ablative ज्ञप्तात् jñaptāt
ज्ञप्ताभ्याम् jñaptābhyām
ज्ञप्तेभ्यः jñaptebhyaḥ
Genitive ज्ञप्तस्य jñaptasya
ज्ञप्तयोः jñaptayoḥ
ज्ञप्तानाम् jñaptānām
Locative ज्ञप्ते jñapte
ज्ञप्तयोः jñaptayoḥ
ज्ञप्तेषु jñapteṣu