Singular | Dual | Plural | |
Nominativo |
ज्ञप्तम्
jñaptam |
ज्ञप्ते
jñapte |
ज्ञप्तानि
jñaptāni |
Vocativo |
ज्ञप्त
jñapta |
ज्ञप्ते
jñapte |
ज्ञप्तानि
jñaptāni |
Acusativo |
ज्ञप्तम्
jñaptam |
ज्ञप्ते
jñapte |
ज्ञप्तानि
jñaptāni |
Instrumental |
ज्ञप्तेन
jñaptena |
ज्ञप्ताभ्याम्
jñaptābhyām |
ज्ञप्तैः
jñaptaiḥ |
Dativo |
ज्ञप्ताय
jñaptāya |
ज्ञप्ताभ्याम्
jñaptābhyām |
ज्ञप्तेभ्यः
jñaptebhyaḥ |
Ablativo |
ज्ञप्तात्
jñaptāt |
ज्ञप्ताभ्याम्
jñaptābhyām |
ज्ञप्तेभ्यः
jñaptebhyaḥ |
Genitivo |
ज्ञप्तस्य
jñaptasya |
ज्ञप्तयोः
jñaptayoḥ |
ज्ञप्तानाम्
jñaptānām |
Locativo |
ज्ञप्ते
jñapte |
ज्ञप्तयोः
jñaptayoḥ |
ज्ञप्तेषु
jñapteṣu |