| Singular | Dual | Plural |
Nominative |
ज्ञप्तिचतुर्थः
jñapticaturthaḥ
|
ज्ञप्तिचतुर्थौ
jñapticaturthau
|
ज्ञप्तिचतुर्थाः
jñapticaturthāḥ
|
Vocative |
ज्ञप्तिचतुर्थ
jñapticaturtha
|
ज्ञप्तिचतुर्थौ
jñapticaturthau
|
ज्ञप्तिचतुर्थाः
jñapticaturthāḥ
|
Accusative |
ज्ञप्तिचतुर्थम्
jñapticaturtham
|
ज्ञप्तिचतुर्थौ
jñapticaturthau
|
ज्ञप्तिचतुर्थान्
jñapticaturthān
|
Instrumental |
ज्ञप्तिचतुर्थेन
jñapticaturthena
|
ज्ञप्तिचतुर्थाभ्याम्
jñapticaturthābhyām
|
ज्ञप्तिचतुर्थैः
jñapticaturthaiḥ
|
Dative |
ज्ञप्तिचतुर्थाय
jñapticaturthāya
|
ज्ञप्तिचतुर्थाभ्याम्
jñapticaturthābhyām
|
ज्ञप्तिचतुर्थेभ्यः
jñapticaturthebhyaḥ
|
Ablative |
ज्ञप्तिचतुर्थात्
jñapticaturthāt
|
ज्ञप्तिचतुर्थाभ्याम्
jñapticaturthābhyām
|
ज्ञप्तिचतुर्थेभ्यः
jñapticaturthebhyaḥ
|
Genitive |
ज्ञप्तिचतुर्थस्य
jñapticaturthasya
|
ज्ञप्तिचतुर्थयोः
jñapticaturthayoḥ
|
ज्ञप्तिचतुर्थानाम्
jñapticaturthānām
|
Locative |
ज्ञप्तिचतुर्थे
jñapticaturthe
|
ज्ञप्तिचतुर्थयोः
jñapticaturthayoḥ
|
ज्ञप्तिचतुर्थेषु
jñapticaturtheṣu
|