| Singular | Dual | Plural |
Nominativo |
ज्ञप्तिचतुर्थः
jñapticaturthaḥ
|
ज्ञप्तिचतुर्थौ
jñapticaturthau
|
ज्ञप्तिचतुर्थाः
jñapticaturthāḥ
|
Vocativo |
ज्ञप्तिचतुर्थ
jñapticaturtha
|
ज्ञप्तिचतुर्थौ
jñapticaturthau
|
ज्ञप्तिचतुर्थाः
jñapticaturthāḥ
|
Acusativo |
ज्ञप्तिचतुर्थम्
jñapticaturtham
|
ज्ञप्तिचतुर्थौ
jñapticaturthau
|
ज्ञप्तिचतुर्थान्
jñapticaturthān
|
Instrumental |
ज्ञप्तिचतुर्थेन
jñapticaturthena
|
ज्ञप्तिचतुर्थाभ्याम्
jñapticaturthābhyām
|
ज्ञप्तिचतुर्थैः
jñapticaturthaiḥ
|
Dativo |
ज्ञप्तिचतुर्थाय
jñapticaturthāya
|
ज्ञप्तिचतुर्थाभ्याम्
jñapticaturthābhyām
|
ज्ञप्तिचतुर्थेभ्यः
jñapticaturthebhyaḥ
|
Ablativo |
ज्ञप्तिचतुर्थात्
jñapticaturthāt
|
ज्ञप्तिचतुर्थाभ्याम्
jñapticaturthābhyām
|
ज्ञप्तिचतुर्थेभ्यः
jñapticaturthebhyaḥ
|
Genitivo |
ज्ञप्तिचतुर्थस्य
jñapticaturthasya
|
ज्ञप्तिचतुर्थयोः
jñapticaturthayoḥ
|
ज्ञप्तिचतुर्थानाम्
jñapticaturthānām
|
Locativo |
ज्ञप्तिचतुर्थे
jñapticaturthe
|
ज्ञप्तिचतुर्थयोः
jñapticaturthayoḥ
|
ज्ञप्तिचतुर्थेषु
jñapticaturtheṣu
|