Sanskrit tools

Sanskrit declension


Declension of ज्ञाता jñātā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ज्ञाता jñātā
ज्ञाते jñāte
ज्ञाताः jñātāḥ
Vocative ज्ञाते jñāte
ज्ञाते jñāte
ज्ञाताः jñātāḥ
Accusative ज्ञाताम् jñātām
ज्ञाते jñāte
ज्ञाताः jñātāḥ
Instrumental ज्ञातया jñātayā
ज्ञाताभ्याम् jñātābhyām
ज्ञाताभिः jñātābhiḥ
Dative ज्ञातायै jñātāyai
ज्ञाताभ्याम् jñātābhyām
ज्ञाताभ्यः jñātābhyaḥ
Ablative ज्ञातायाः jñātāyāḥ
ज्ञाताभ्याम् jñātābhyām
ज्ञाताभ्यः jñātābhyaḥ
Genitive ज्ञातायाः jñātāyāḥ
ज्ञातयोः jñātayoḥ
ज्ञातानाम् jñātānām
Locative ज्ञातायाम् jñātāyām
ज्ञातयोः jñātayoḥ
ज्ञातासु jñātāsu