| Singular | Dual | Plural |
Nominative |
ज्ञातसिद्धान्ता
jñātasiddhāntā
|
ज्ञातसिद्धान्ते
jñātasiddhānte
|
ज्ञातसिद्धान्ताः
jñātasiddhāntāḥ
|
Vocative |
ज्ञातसिद्धान्ते
jñātasiddhānte
|
ज्ञातसिद्धान्ते
jñātasiddhānte
|
ज्ञातसिद्धान्ताः
jñātasiddhāntāḥ
|
Accusative |
ज्ञातसिद्धान्ताम्
jñātasiddhāntām
|
ज्ञातसिद्धान्ते
jñātasiddhānte
|
ज्ञातसिद्धान्ताः
jñātasiddhāntāḥ
|
Instrumental |
ज्ञातसिद्धान्तया
jñātasiddhāntayā
|
ज्ञातसिद्धान्ताभ्याम्
jñātasiddhāntābhyām
|
ज्ञातसिद्धान्ताभिः
jñātasiddhāntābhiḥ
|
Dative |
ज्ञातसिद्धान्तायै
jñātasiddhāntāyai
|
ज्ञातसिद्धान्ताभ्याम्
jñātasiddhāntābhyām
|
ज्ञातसिद्धान्ताभ्यः
jñātasiddhāntābhyaḥ
|
Ablative |
ज्ञातसिद्धान्तायाः
jñātasiddhāntāyāḥ
|
ज्ञातसिद्धान्ताभ्याम्
jñātasiddhāntābhyām
|
ज्ञातसिद्धान्ताभ्यः
jñātasiddhāntābhyaḥ
|
Genitive |
ज्ञातसिद्धान्तायाः
jñātasiddhāntāyāḥ
|
ज्ञातसिद्धान्तयोः
jñātasiddhāntayoḥ
|
ज्ञातसिद्धान्तानाम्
jñātasiddhāntānām
|
Locative |
ज्ञातसिद्धान्तायाम्
jñātasiddhāntāyām
|
ज्ञातसिद्धान्तयोः
jñātasiddhāntayoḥ
|
ज्ञातसिद्धान्तासु
jñātasiddhāntāsu
|