Sanskrit tools

Sanskrit declension


Declension of ज्ञातसिद्धान्ता jñātasiddhāntā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ज्ञातसिद्धान्ता jñātasiddhāntā
ज्ञातसिद्धान्ते jñātasiddhānte
ज्ञातसिद्धान्ताः jñātasiddhāntāḥ
Vocative ज्ञातसिद्धान्ते jñātasiddhānte
ज्ञातसिद्धान्ते jñātasiddhānte
ज्ञातसिद्धान्ताः jñātasiddhāntāḥ
Accusative ज्ञातसिद्धान्ताम् jñātasiddhāntām
ज्ञातसिद्धान्ते jñātasiddhānte
ज्ञातसिद्धान्ताः jñātasiddhāntāḥ
Instrumental ज्ञातसिद्धान्तया jñātasiddhāntayā
ज्ञातसिद्धान्ताभ्याम् jñātasiddhāntābhyām
ज्ञातसिद्धान्ताभिः jñātasiddhāntābhiḥ
Dative ज्ञातसिद्धान्तायै jñātasiddhāntāyai
ज्ञातसिद्धान्ताभ्याम् jñātasiddhāntābhyām
ज्ञातसिद्धान्ताभ्यः jñātasiddhāntābhyaḥ
Ablative ज्ञातसिद्धान्तायाः jñātasiddhāntāyāḥ
ज्ञातसिद्धान्ताभ्याम् jñātasiddhāntābhyām
ज्ञातसिद्धान्ताभ्यः jñātasiddhāntābhyaḥ
Genitive ज्ञातसिद्धान्तायाः jñātasiddhāntāyāḥ
ज्ञातसिद्धान्तयोः jñātasiddhāntayoḥ
ज्ञातसिद्धान्तानाम् jñātasiddhāntānām
Locative ज्ञातसिद्धान्तायाम् jñātasiddhāntāyām
ज्ञातसिद्धान्तयोः jñātasiddhāntayoḥ
ज्ञातसिद्धान्तासु jñātasiddhāntāsu