| Singular | Dual | Plural |
Nominativo |
ज्ञातसिद्धान्ता
jñātasiddhāntā
|
ज्ञातसिद्धान्ते
jñātasiddhānte
|
ज्ञातसिद्धान्ताः
jñātasiddhāntāḥ
|
Vocativo |
ज्ञातसिद्धान्ते
jñātasiddhānte
|
ज्ञातसिद्धान्ते
jñātasiddhānte
|
ज्ञातसिद्धान्ताः
jñātasiddhāntāḥ
|
Acusativo |
ज्ञातसिद्धान्ताम्
jñātasiddhāntām
|
ज्ञातसिद्धान्ते
jñātasiddhānte
|
ज्ञातसिद्धान्ताः
jñātasiddhāntāḥ
|
Instrumental |
ज्ञातसिद्धान्तया
jñātasiddhāntayā
|
ज्ञातसिद्धान्ताभ्याम्
jñātasiddhāntābhyām
|
ज्ञातसिद्धान्ताभिः
jñātasiddhāntābhiḥ
|
Dativo |
ज्ञातसिद्धान्तायै
jñātasiddhāntāyai
|
ज्ञातसिद्धान्ताभ्याम्
jñātasiddhāntābhyām
|
ज्ञातसिद्धान्ताभ्यः
jñātasiddhāntābhyaḥ
|
Ablativo |
ज्ञातसिद्धान्तायाः
jñātasiddhāntāyāḥ
|
ज्ञातसिद्धान्ताभ्याम्
jñātasiddhāntābhyām
|
ज्ञातसिद्धान्ताभ्यः
jñātasiddhāntābhyaḥ
|
Genitivo |
ज्ञातसिद्धान्तायाः
jñātasiddhāntāyāḥ
|
ज्ञातसिद्धान्तयोः
jñātasiddhāntayoḥ
|
ज्ञातसिद्धान्तानाम्
jñātasiddhāntānām
|
Locativo |
ज्ञातसिद्धान्तायाम्
jñātasiddhāntāyām
|
ज्ञातसिद्धान्तयोः
jñātasiddhāntayoḥ
|
ज्ञातसिद्धान्तासु
jñātasiddhāntāsu
|