Sanskrit tools

Sanskrit declension


Declension of ज्ञाताधर्मकथा jñātādharmakathā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ज्ञाताधर्मकथा jñātādharmakathā
ज्ञाताधर्मकथे jñātādharmakathe
ज्ञाताधर्मकथाः jñātādharmakathāḥ
Vocative ज्ञाताधर्मकथे jñātādharmakathe
ज्ञाताधर्मकथे jñātādharmakathe
ज्ञाताधर्मकथाः jñātādharmakathāḥ
Accusative ज्ञाताधर्मकथाम् jñātādharmakathām
ज्ञाताधर्मकथे jñātādharmakathe
ज्ञाताधर्मकथाः jñātādharmakathāḥ
Instrumental ज्ञाताधर्मकथया jñātādharmakathayā
ज्ञाताधर्मकथाभ्याम् jñātādharmakathābhyām
ज्ञाताधर्मकथाभिः jñātādharmakathābhiḥ
Dative ज्ञाताधर्मकथायै jñātādharmakathāyai
ज्ञाताधर्मकथाभ्याम् jñātādharmakathābhyām
ज्ञाताधर्मकथाभ्यः jñātādharmakathābhyaḥ
Ablative ज्ञाताधर्मकथायाः jñātādharmakathāyāḥ
ज्ञाताधर्मकथाभ्याम् jñātādharmakathābhyām
ज्ञाताधर्मकथाभ्यः jñātādharmakathābhyaḥ
Genitive ज्ञाताधर्मकथायाः jñātādharmakathāyāḥ
ज्ञाताधर्मकथयोः jñātādharmakathayoḥ
ज्ञाताधर्मकथानाम् jñātādharmakathānām
Locative ज्ञाताधर्मकथायाम् jñātādharmakathāyām
ज्ञाताधर्मकथयोः jñātādharmakathayoḥ
ज्ञाताधर्मकथासु jñātādharmakathāsu