| Singular | Dual | Plural |
Nominative |
ज्ञाताधर्मकथा
jñātādharmakathā
|
ज्ञाताधर्मकथे
jñātādharmakathe
|
ज्ञाताधर्मकथाः
jñātādharmakathāḥ
|
Vocative |
ज्ञाताधर्मकथे
jñātādharmakathe
|
ज्ञाताधर्मकथे
jñātādharmakathe
|
ज्ञाताधर्मकथाः
jñātādharmakathāḥ
|
Accusative |
ज्ञाताधर्मकथाम्
jñātādharmakathām
|
ज्ञाताधर्मकथे
jñātādharmakathe
|
ज्ञाताधर्मकथाः
jñātādharmakathāḥ
|
Instrumental |
ज्ञाताधर्मकथया
jñātādharmakathayā
|
ज्ञाताधर्मकथाभ्याम्
jñātādharmakathābhyām
|
ज्ञाताधर्मकथाभिः
jñātādharmakathābhiḥ
|
Dative |
ज्ञाताधर्मकथायै
jñātādharmakathāyai
|
ज्ञाताधर्मकथाभ्याम्
jñātādharmakathābhyām
|
ज्ञाताधर्मकथाभ्यः
jñātādharmakathābhyaḥ
|
Ablative |
ज्ञाताधर्मकथायाः
jñātādharmakathāyāḥ
|
ज्ञाताधर्मकथाभ्याम्
jñātādharmakathābhyām
|
ज्ञाताधर्मकथाभ्यः
jñātādharmakathābhyaḥ
|
Genitive |
ज्ञाताधर्मकथायाः
jñātādharmakathāyāḥ
|
ज्ञाताधर्मकथयोः
jñātādharmakathayoḥ
|
ज्ञाताधर्मकथानाम्
jñātādharmakathānām
|
Locative |
ज्ञाताधर्मकथायाम्
jñātādharmakathāyām
|
ज्ञाताधर्मकथयोः
jñātādharmakathayoḥ
|
ज्ञाताधर्मकथासु
jñātādharmakathāsu
|