| Singular | Dual | Plural |
Nominativo |
ज्ञाताधर्मकथा
jñātādharmakathā
|
ज्ञाताधर्मकथे
jñātādharmakathe
|
ज्ञाताधर्मकथाः
jñātādharmakathāḥ
|
Vocativo |
ज्ञाताधर्मकथे
jñātādharmakathe
|
ज्ञाताधर्मकथे
jñātādharmakathe
|
ज्ञाताधर्मकथाः
jñātādharmakathāḥ
|
Acusativo |
ज्ञाताधर्मकथाम्
jñātādharmakathām
|
ज्ञाताधर्मकथे
jñātādharmakathe
|
ज्ञाताधर्मकथाः
jñātādharmakathāḥ
|
Instrumental |
ज्ञाताधर्मकथया
jñātādharmakathayā
|
ज्ञाताधर्मकथाभ्याम्
jñātādharmakathābhyām
|
ज्ञाताधर्मकथाभिः
jñātādharmakathābhiḥ
|
Dativo |
ज्ञाताधर्मकथायै
jñātādharmakathāyai
|
ज्ञाताधर्मकथाभ्याम्
jñātādharmakathābhyām
|
ज्ञाताधर्मकथाभ्यः
jñātādharmakathābhyaḥ
|
Ablativo |
ज्ञाताधर्मकथायाः
jñātādharmakathāyāḥ
|
ज्ञाताधर्मकथाभ्याम्
jñātādharmakathābhyām
|
ज्ञाताधर्मकथाभ्यः
jñātādharmakathābhyaḥ
|
Genitivo |
ज्ञाताधर्मकथायाः
jñātādharmakathāyāḥ
|
ज्ञाताधर्मकथयोः
jñātādharmakathayoḥ
|
ज्ञाताधर्मकथानाम्
jñātādharmakathānām
|
Locativo |
ज्ञाताधर्मकथायाम्
jñātādharmakathāyām
|
ज्ञाताधर्मकथयोः
jñātādharmakathayoḥ
|
ज्ञाताधर्मकथासु
jñātādharmakathāsu
|