Sanskrit tools

Sanskrit declension


Declension of ज्ञातिदासी jñātidāsī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative ज्ञातिदासी jñātidāsī
ज्ञातिदास्यौ jñātidāsyau
ज्ञातिदास्यः jñātidāsyaḥ
Vocative ज्ञातिदासि jñātidāsi
ज्ञातिदास्यौ jñātidāsyau
ज्ञातिदास्यः jñātidāsyaḥ
Accusative ज्ञातिदासीम् jñātidāsīm
ज्ञातिदास्यौ jñātidāsyau
ज्ञातिदासीः jñātidāsīḥ
Instrumental ज्ञातिदास्या jñātidāsyā
ज्ञातिदासीभ्याम् jñātidāsībhyām
ज्ञातिदासीभिः jñātidāsībhiḥ
Dative ज्ञातिदास्यै jñātidāsyai
ज्ञातिदासीभ्याम् jñātidāsībhyām
ज्ञातिदासीभ्यः jñātidāsībhyaḥ
Ablative ज्ञातिदास्याः jñātidāsyāḥ
ज्ञातिदासीभ्याम् jñātidāsībhyām
ज्ञातिदासीभ्यः jñātidāsībhyaḥ
Genitive ज्ञातिदास्याः jñātidāsyāḥ
ज्ञातिदास्योः jñātidāsyoḥ
ज्ञातिदासीनाम् jñātidāsīnām
Locative ज्ञातिदास्याम् jñātidāsyām
ज्ञातिदास्योः jñātidāsyoḥ
ज्ञातिदासीषु jñātidāsīṣu