| Singular | Dual | Plural |
Nominative |
ज्ञातिदासी
jñātidāsī
|
ज्ञातिदास्यौ
jñātidāsyau
|
ज्ञातिदास्यः
jñātidāsyaḥ
|
Vocative |
ज्ञातिदासि
jñātidāsi
|
ज्ञातिदास्यौ
jñātidāsyau
|
ज्ञातिदास्यः
jñātidāsyaḥ
|
Accusative |
ज्ञातिदासीम्
jñātidāsīm
|
ज्ञातिदास्यौ
jñātidāsyau
|
ज्ञातिदासीः
jñātidāsīḥ
|
Instrumental |
ज्ञातिदास्या
jñātidāsyā
|
ज्ञातिदासीभ्याम्
jñātidāsībhyām
|
ज्ञातिदासीभिः
jñātidāsībhiḥ
|
Dative |
ज्ञातिदास्यै
jñātidāsyai
|
ज्ञातिदासीभ्याम्
jñātidāsībhyām
|
ज्ञातिदासीभ्यः
jñātidāsībhyaḥ
|
Ablative |
ज्ञातिदास्याः
jñātidāsyāḥ
|
ज्ञातिदासीभ्याम्
jñātidāsībhyām
|
ज्ञातिदासीभ्यः
jñātidāsībhyaḥ
|
Genitive |
ज्ञातिदास्याः
jñātidāsyāḥ
|
ज्ञातिदास्योः
jñātidāsyoḥ
|
ज्ञातिदासीनाम्
jñātidāsīnām
|
Locative |
ज्ञातिदास्याम्
jñātidāsyām
|
ज्ञातिदास्योः
jñātidāsyoḥ
|
ज्ञातिदासीषु
jñātidāsīṣu
|