Sanskrit tools

Sanskrit declension


Declension of अक्षिबन्ध akṣibandha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अक्षिबन्धः akṣibandhaḥ
अक्षिबन्धौ akṣibandhau
अक्षिबन्धाः akṣibandhāḥ
Vocative अक्षिबन्ध akṣibandha
अक्षिबन्धौ akṣibandhau
अक्षिबन्धाः akṣibandhāḥ
Accusative अक्षिबन्धम् akṣibandham
अक्षिबन्धौ akṣibandhau
अक्षिबन्धान् akṣibandhān
Instrumental अक्षिबन्धेन akṣibandhena
अक्षिबन्धाभ्याम् akṣibandhābhyām
अक्षिबन्धैः akṣibandhaiḥ
Dative अक्षिबन्धाय akṣibandhāya
अक्षिबन्धाभ्याम् akṣibandhābhyām
अक्षिबन्धेभ्यः akṣibandhebhyaḥ
Ablative अक्षिबन्धात् akṣibandhāt
अक्षिबन्धाभ्याम् akṣibandhābhyām
अक्षिबन्धेभ्यः akṣibandhebhyaḥ
Genitive अक्षिबन्धस्य akṣibandhasya
अक्षिबन्धयोः akṣibandhayoḥ
अक्षिबन्धानाम् akṣibandhānām
Locative अक्षिबन्धे akṣibandhe
अक्षिबन्धयोः akṣibandhayoḥ
अक्षिबन्धेषु akṣibandheṣu