| Singular | Dual | Plural |
Nominativo |
अक्षिबन्धः
akṣibandhaḥ
|
अक्षिबन्धौ
akṣibandhau
|
अक्षिबन्धाः
akṣibandhāḥ
|
Vocativo |
अक्षिबन्ध
akṣibandha
|
अक्षिबन्धौ
akṣibandhau
|
अक्षिबन्धाः
akṣibandhāḥ
|
Acusativo |
अक्षिबन्धम्
akṣibandham
|
अक्षिबन्धौ
akṣibandhau
|
अक्षिबन्धान्
akṣibandhān
|
Instrumental |
अक्षिबन्धेन
akṣibandhena
|
अक्षिबन्धाभ्याम्
akṣibandhābhyām
|
अक्षिबन्धैः
akṣibandhaiḥ
|
Dativo |
अक्षिबन्धाय
akṣibandhāya
|
अक्षिबन्धाभ्याम्
akṣibandhābhyām
|
अक्षिबन्धेभ्यः
akṣibandhebhyaḥ
|
Ablativo |
अक्षिबन्धात्
akṣibandhāt
|
अक्षिबन्धाभ्याम्
akṣibandhābhyām
|
अक्षिबन्धेभ्यः
akṣibandhebhyaḥ
|
Genitivo |
अक्षिबन्धस्य
akṣibandhasya
|
अक्षिबन्धयोः
akṣibandhayoḥ
|
अक्षिबन्धानाम्
akṣibandhānām
|
Locativo |
अक्षिबन्धे
akṣibandhe
|
अक्षिबन्धयोः
akṣibandhayoḥ
|
अक्षिबन्धेषु
akṣibandheṣu
|