Singular | Dual | Plural | |
Nominative |
डुडुभः
ḍuḍubhaḥ |
डुडुभौ
ḍuḍubhau |
डुडुभाः
ḍuḍubhāḥ |
Vocative |
डुडुभ
ḍuḍubha |
डुडुभौ
ḍuḍubhau |
डुडुभाः
ḍuḍubhāḥ |
Accusative |
डुडुभम्
ḍuḍubham |
डुडुभौ
ḍuḍubhau |
डुडुभान्
ḍuḍubhān |
Instrumental |
डुडुभेन
ḍuḍubhena |
डुडुभाभ्याम्
ḍuḍubhābhyām |
डुडुभैः
ḍuḍubhaiḥ |
Dative |
डुडुभाय
ḍuḍubhāya |
डुडुभाभ्याम्
ḍuḍubhābhyām |
डुडुभेभ्यः
ḍuḍubhebhyaḥ |
Ablative |
डुडुभात्
ḍuḍubhāt |
डुडुभाभ्याम्
ḍuḍubhābhyām |
डुडुभेभ्यः
ḍuḍubhebhyaḥ |
Genitive |
डुडुभस्य
ḍuḍubhasya |
डुडुभयोः
ḍuḍubhayoḥ |
डुडुभानाम्
ḍuḍubhānām |
Locative |
डुडुभे
ḍuḍubhe |
डुडुभयोः
ḍuḍubhayoḥ |
डुडुभेषु
ḍuḍubheṣu |